Declension table of ?gādhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegādhiṣyamāṇā gādhiṣyamāṇe gādhiṣyamāṇāḥ
Vocativegādhiṣyamāṇe gādhiṣyamāṇe gādhiṣyamāṇāḥ
Accusativegādhiṣyamāṇām gādhiṣyamāṇe gādhiṣyamāṇāḥ
Instrumentalgādhiṣyamāṇayā gādhiṣyamāṇābhyām gādhiṣyamāṇābhiḥ
Dativegādhiṣyamāṇāyai gādhiṣyamāṇābhyām gādhiṣyamāṇābhyaḥ
Ablativegādhiṣyamāṇāyāḥ gādhiṣyamāṇābhyām gādhiṣyamāṇābhyaḥ
Genitivegādhiṣyamāṇāyāḥ gādhiṣyamāṇayoḥ gādhiṣyamāṇānām
Locativegādhiṣyamāṇāyām gādhiṣyamāṇayoḥ gādhiṣyamāṇāsu

Adverb -gādhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria