Declension table of ?jagādhāna

Deva

NeuterSingularDualPlural
Nominativejagādhānam jagādhāne jagādhānāni
Vocativejagādhāna jagādhāne jagādhānāni
Accusativejagādhānam jagādhāne jagādhānāni
Instrumentaljagādhānena jagādhānābhyām jagādhānaiḥ
Dativejagādhānāya jagādhānābhyām jagādhānebhyaḥ
Ablativejagādhānāt jagādhānābhyām jagādhānebhyaḥ
Genitivejagādhānasya jagādhānayoḥ jagādhānānām
Locativejagādhāne jagādhānayoḥ jagādhāneṣu

Compound jagādhāna -

Adverb -jagādhānam -jagādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria