Declension table of ?gādhat

Deva

MasculineSingularDualPlural
Nominativegādhan gādhantau gādhantaḥ
Vocativegādhan gādhantau gādhantaḥ
Accusativegādhantam gādhantau gādhataḥ
Instrumentalgādhatā gādhadbhyām gādhadbhiḥ
Dativegādhate gādhadbhyām gādhadbhyaḥ
Ablativegādhataḥ gādhadbhyām gādhadbhyaḥ
Genitivegādhataḥ gādhatoḥ gādhatām
Locativegādhati gādhatoḥ gādhatsu

Compound gādhat -

Adverb -gādhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria