Conjugation tables of ?dvṛ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdvarāmi dvarāvaḥ dvarāmaḥ
Seconddvarasi dvarathaḥ dvaratha
Thirddvarati dvarataḥ dvaranti


MiddleSingularDualPlural
Firstdvare dvarāvahe dvarāmahe
Seconddvarase dvarethe dvaradhve
Thirddvarate dvarete dvarante


PassiveSingularDualPlural
Firstdvarye dvaryāvahe dvaryāmahe
Seconddvaryase dvaryethe dvaryadhve
Thirddvaryate dvaryete dvaryante


Imperfect

ActiveSingularDualPlural
Firstadvaram advarāva advarāma
Secondadvaraḥ advaratam advarata
Thirdadvarat advaratām advaran


MiddleSingularDualPlural
Firstadvare advarāvahi advarāmahi
Secondadvarathāḥ advarethām advaradhvam
Thirdadvarata advaretām advaranta


PassiveSingularDualPlural
Firstadvarye advaryāvahi advaryāmahi
Secondadvaryathāḥ advaryethām advaryadhvam
Thirdadvaryata advaryetām advaryanta


Optative

ActiveSingularDualPlural
Firstdvareyam dvareva dvarema
Seconddvareḥ dvaretam dvareta
Thirddvaret dvaretām dvareyuḥ


MiddleSingularDualPlural
Firstdvareya dvarevahi dvaremahi
Seconddvarethāḥ dvareyāthām dvaredhvam
Thirddvareta dvareyātām dvareran


PassiveSingularDualPlural
Firstdvaryeya dvaryevahi dvaryemahi
Seconddvaryethāḥ dvaryeyāthām dvaryedhvam
Thirddvaryeta dvaryeyātām dvaryeran


Imperative

ActiveSingularDualPlural
Firstdvarāṇi dvarāva dvarāma
Seconddvara dvaratam dvarata
Thirddvaratu dvaratām dvarantu


MiddleSingularDualPlural
Firstdvarai dvarāvahai dvarāmahai
Seconddvarasva dvarethām dvaradhvam
Thirddvaratām dvaretām dvarantām


PassiveSingularDualPlural
Firstdvaryai dvaryāvahai dvaryāmahai
Seconddvaryasva dvaryethām dvaryadhvam
Thirddvaryatām dvaryetām dvaryantām


Future

ActiveSingularDualPlural
Firstdvariṣyāmi dvariṣyāvaḥ dvariṣyāmaḥ
Seconddvariṣyasi dvariṣyathaḥ dvariṣyatha
Thirddvariṣyati dvariṣyataḥ dvariṣyanti


MiddleSingularDualPlural
Firstdvariṣye dvariṣyāvahe dvariṣyāmahe
Seconddvariṣyase dvariṣyethe dvariṣyadhve
Thirddvariṣyate dvariṣyete dvariṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdvartāsmi dvartāsvaḥ dvartāsmaḥ
Seconddvartāsi dvartāsthaḥ dvartāstha
Thirddvartā dvartārau dvartāraḥ


Perfect

ActiveSingularDualPlural
Firstdadvāra dadvara dadvariva dadvarima
Seconddadvaritha dadvarathuḥ dadvara
Thirddadvāra dadvaratuḥ dadvaruḥ


MiddleSingularDualPlural
Firstdadvare dadvarivahe dadvarimahe
Seconddadvariṣe dadvarāthe dadvaridhve
Thirddadvare dadvarāte dadvarire


Benedictive

ActiveSingularDualPlural
Firstdvaryāsam dvaryāsva dvaryāsma
Seconddvaryāḥ dvaryāstam dvaryāsta
Thirddvaryāt dvaryāstām dvaryāsuḥ

Participles

Past Passive Participle
dvarta m. n. dvartā f.

Past Active Participle
dvartavat m. n. dvartavatī f.

Present Active Participle
dvarat m. n. dvarantī f.

Present Middle Participle
dvaramāṇa m. n. dvaramāṇā f.

Present Passive Participle
dvaryamāṇa m. n. dvaryamāṇā f.

Future Active Participle
dvariṣyat m. n. dvariṣyantī f.

Future Middle Participle
dvariṣyamāṇa m. n. dvariṣyamāṇā f.

Future Passive Participle
dvartavya m. n. dvartavyā f.

Future Passive Participle
dvārya m. n. dvāryā f.

Future Passive Participle
dvaraṇīya m. n. dvaraṇīyā f.

Perfect Active Participle
dadvarvas m. n. dadvaruṣī f.

Perfect Middle Participle
dadvarāṇa m. n. dadvarāṇā f.

Indeclinable forms

Infinitive
dvartum

Absolutive
dvartvā

Absolutive
-dvartya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria