Declension table of ?dvartavya

Deva

MasculineSingularDualPlural
Nominativedvartavyaḥ dvartavyau dvartavyāḥ
Vocativedvartavya dvartavyau dvartavyāḥ
Accusativedvartavyam dvartavyau dvartavyān
Instrumentaldvartavyena dvartavyābhyām dvartavyaiḥ dvartavyebhiḥ
Dativedvartavyāya dvartavyābhyām dvartavyebhyaḥ
Ablativedvartavyāt dvartavyābhyām dvartavyebhyaḥ
Genitivedvartavyasya dvartavyayoḥ dvartavyānām
Locativedvartavye dvartavyayoḥ dvartavyeṣu

Compound dvartavya -

Adverb -dvartavyam -dvartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria