Declension table of ?dvarta

Deva

MasculineSingularDualPlural
Nominativedvartaḥ dvartau dvartāḥ
Vocativedvarta dvartau dvartāḥ
Accusativedvartam dvartau dvartān
Instrumentaldvartena dvartābhyām dvartaiḥ dvartebhiḥ
Dativedvartāya dvartābhyām dvartebhyaḥ
Ablativedvartāt dvartābhyām dvartebhyaḥ
Genitivedvartasya dvartayoḥ dvartānām
Locativedvarte dvartayoḥ dvarteṣu

Compound dvarta -

Adverb -dvartam -dvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria