Declension table of ?dvaryamāṇā

Deva

FeminineSingularDualPlural
Nominativedvaryamāṇā dvaryamāṇe dvaryamāṇāḥ
Vocativedvaryamāṇe dvaryamāṇe dvaryamāṇāḥ
Accusativedvaryamāṇām dvaryamāṇe dvaryamāṇāḥ
Instrumentaldvaryamāṇayā dvaryamāṇābhyām dvaryamāṇābhiḥ
Dativedvaryamāṇāyai dvaryamāṇābhyām dvaryamāṇābhyaḥ
Ablativedvaryamāṇāyāḥ dvaryamāṇābhyām dvaryamāṇābhyaḥ
Genitivedvaryamāṇāyāḥ dvaryamāṇayoḥ dvaryamāṇānām
Locativedvaryamāṇāyām dvaryamāṇayoḥ dvaryamāṇāsu

Adverb -dvaryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria