Declension table of ?dvarta

Deva

NeuterSingularDualPlural
Nominativedvartam dvarte dvartāni
Vocativedvarta dvarte dvartāni
Accusativedvartam dvarte dvartāni
Instrumentaldvartena dvartābhyām dvartaiḥ
Dativedvartāya dvartābhyām dvartebhyaḥ
Ablativedvartāt dvartābhyām dvartebhyaḥ
Genitivedvartasya dvartayoḥ dvartānām
Locativedvarte dvartayoḥ dvarteṣu

Compound dvarta -

Adverb -dvartam -dvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria