Declension table of ?dvariṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedvariṣyamāṇaḥ dvariṣyamāṇau dvariṣyamāṇāḥ
Vocativedvariṣyamāṇa dvariṣyamāṇau dvariṣyamāṇāḥ
Accusativedvariṣyamāṇam dvariṣyamāṇau dvariṣyamāṇān
Instrumentaldvariṣyamāṇena dvariṣyamāṇābhyām dvariṣyamāṇaiḥ dvariṣyamāṇebhiḥ
Dativedvariṣyamāṇāya dvariṣyamāṇābhyām dvariṣyamāṇebhyaḥ
Ablativedvariṣyamāṇāt dvariṣyamāṇābhyām dvariṣyamāṇebhyaḥ
Genitivedvariṣyamāṇasya dvariṣyamāṇayoḥ dvariṣyamāṇānām
Locativedvariṣyamāṇe dvariṣyamāṇayoḥ dvariṣyamāṇeṣu

Compound dvariṣyamāṇa -

Adverb -dvariṣyamāṇam -dvariṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria