Declension table of ?dvaramāṇa

Deva

NeuterSingularDualPlural
Nominativedvaramāṇam dvaramāṇe dvaramāṇāni
Vocativedvaramāṇa dvaramāṇe dvaramāṇāni
Accusativedvaramāṇam dvaramāṇe dvaramāṇāni
Instrumentaldvaramāṇena dvaramāṇābhyām dvaramāṇaiḥ
Dativedvaramāṇāya dvaramāṇābhyām dvaramāṇebhyaḥ
Ablativedvaramāṇāt dvaramāṇābhyām dvaramāṇebhyaḥ
Genitivedvaramāṇasya dvaramāṇayoḥ dvaramāṇānām
Locativedvaramāṇe dvaramāṇayoḥ dvaramāṇeṣu

Compound dvaramāṇa -

Adverb -dvaramāṇam -dvaramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria