Declension table of ?dvartavatī

Deva

FeminineSingularDualPlural
Nominativedvartavatī dvartavatyau dvartavatyaḥ
Vocativedvartavati dvartavatyau dvartavatyaḥ
Accusativedvartavatīm dvartavatyau dvartavatīḥ
Instrumentaldvartavatyā dvartavatībhyām dvartavatībhiḥ
Dativedvartavatyai dvartavatībhyām dvartavatībhyaḥ
Ablativedvartavatyāḥ dvartavatībhyām dvartavatībhyaḥ
Genitivedvartavatyāḥ dvartavatyoḥ dvartavatīnām
Locativedvartavatyām dvartavatyoḥ dvartavatīṣu

Compound dvartavati - dvartavatī -

Adverb -dvartavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria