Declension table of ?dvaramāṇā

Deva

FeminineSingularDualPlural
Nominativedvaramāṇā dvaramāṇe dvaramāṇāḥ
Vocativedvaramāṇe dvaramāṇe dvaramāṇāḥ
Accusativedvaramāṇām dvaramāṇe dvaramāṇāḥ
Instrumentaldvaramāṇayā dvaramāṇābhyām dvaramāṇābhiḥ
Dativedvaramāṇāyai dvaramāṇābhyām dvaramāṇābhyaḥ
Ablativedvaramāṇāyāḥ dvaramāṇābhyām dvaramāṇābhyaḥ
Genitivedvaramāṇāyāḥ dvaramāṇayoḥ dvaramāṇānām
Locativedvaramāṇāyām dvaramāṇayoḥ dvaramāṇāsu

Adverb -dvaramāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria