Declension table of ?dvariṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedvariṣyamāṇā dvariṣyamāṇe dvariṣyamāṇāḥ
Vocativedvariṣyamāṇe dvariṣyamāṇe dvariṣyamāṇāḥ
Accusativedvariṣyamāṇām dvariṣyamāṇe dvariṣyamāṇāḥ
Instrumentaldvariṣyamāṇayā dvariṣyamāṇābhyām dvariṣyamāṇābhiḥ
Dativedvariṣyamāṇāyai dvariṣyamāṇābhyām dvariṣyamāṇābhyaḥ
Ablativedvariṣyamāṇāyāḥ dvariṣyamāṇābhyām dvariṣyamāṇābhyaḥ
Genitivedvariṣyamāṇāyāḥ dvariṣyamāṇayoḥ dvariṣyamāṇānām
Locativedvariṣyamāṇāyām dvariṣyamāṇayoḥ dvariṣyamāṇāsu

Adverb -dvariṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria