Declension table of ?dvartavat

Deva

NeuterSingularDualPlural
Nominativedvartavat dvartavantī dvartavatī dvartavanti
Vocativedvartavat dvartavantī dvartavatī dvartavanti
Accusativedvartavat dvartavantī dvartavatī dvartavanti
Instrumentaldvartavatā dvartavadbhyām dvartavadbhiḥ
Dativedvartavate dvartavadbhyām dvartavadbhyaḥ
Ablativedvartavataḥ dvartavadbhyām dvartavadbhyaḥ
Genitivedvartavataḥ dvartavatoḥ dvartavatām
Locativedvartavati dvartavatoḥ dvartavatsu

Adverb -dvartavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria