तिङन्तावली ?द्वृ

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमद्वरति द्वरतः द्वरन्ति
मध्यमद्वरसि द्वरथः द्वरथ
उत्तमद्वरामि द्वरावः द्वरामः


आत्मनेपदेएकद्विबहु
प्रथमद्वरते द्वरेते द्वरन्ते
मध्यमद्वरसे द्वरेथे द्वरध्वे
उत्तमद्वरे द्वरावहे द्वरामहे


कर्मणिएकद्विबहु
प्रथमद्वर्यते द्वर्येते द्वर्यन्ते
मध्यमद्वर्यसे द्वर्येथे द्वर्यध्वे
उत्तमद्वर्ये द्वर्यावहे द्वर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअद्वरत् अद्वरताम् अद्वरन्
मध्यमअद्वरः अद्वरतम् अद्वरत
उत्तमअद्वरम् अद्वराव अद्वराम


आत्मनेपदेएकद्विबहु
प्रथमअद्वरत अद्वरेताम् अद्वरन्त
मध्यमअद्वरथाः अद्वरेथाम् अद्वरध्वम्
उत्तमअद्वरे अद्वरावहि अद्वरामहि


कर्मणिएकद्विबहु
प्रथमअद्वर्यत अद्वर्येताम् अद्वर्यन्त
मध्यमअद्वर्यथाः अद्वर्येथाम् अद्वर्यध्वम्
उत्तमअद्वर्ये अद्वर्यावहि अद्वर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमद्वरेत् द्वरेताम् द्वरेयुः
मध्यमद्वरेः द्वरेतम् द्वरेत
उत्तमद्वरेयम् द्वरेव द्वरेम


आत्मनेपदेएकद्विबहु
प्रथमद्वरेत द्वरेयाताम् द्वरेरन्
मध्यमद्वरेथाः द्वरेयाथाम् द्वरेध्वम्
उत्तमद्वरेय द्वरेवहि द्वरेमहि


कर्मणिएकद्विबहु
प्रथमद्वर्येत द्वर्येयाताम् द्वर्येरन्
मध्यमद्वर्येथाः द्वर्येयाथाम् द्वर्येध्वम्
उत्तमद्वर्येय द्वर्येवहि द्वर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमद्वरतु द्वरताम् द्वरन्तु
मध्यमद्वर द्वरतम् द्वरत
उत्तमद्वराणि द्वराव द्वराम


आत्मनेपदेएकद्विबहु
प्रथमद्वरताम् द्वरेताम् द्वरन्ताम्
मध्यमद्वरस्व द्वरेथाम् द्वरध्वम्
उत्तमद्वरै द्वरावहै द्वरामहै


कर्मणिएकद्विबहु
प्रथमद्वर्यताम् द्वर्येताम् द्वर्यन्ताम्
मध्यमद्वर्यस्व द्वर्येथाम् द्वर्यध्वम्
उत्तमद्वर्यै द्वर्यावहै द्वर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमद्वरिष्यति द्वरिष्यतः द्वरिष्यन्ति
मध्यमद्वरिष्यसि द्वरिष्यथः द्वरिष्यथ
उत्तमद्वरिष्यामि द्वरिष्यावः द्वरिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमद्वरिष्यते द्वरिष्येते द्वरिष्यन्ते
मध्यमद्वरिष्यसे द्वरिष्येथे द्वरिष्यध्वे
उत्तमद्वरिष्ये द्वरिष्यावहे द्वरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमद्वर्ता द्वर्तारौ द्वर्तारः
मध्यमद्वर्तासि द्वर्तास्थः द्वर्तास्थ
उत्तमद्वर्तास्मि द्वर्तास्वः द्वर्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदद्वार दद्वरतुः दद्वरुः
मध्यमदद्वरिथ दद्वरथुः दद्वर
उत्तमदद्वार दद्वर दद्वरिव दद्वरिम


आत्मनेपदेएकद्विबहु
प्रथमदद्वरे दद्वराते दद्वरिरे
मध्यमदद्वरिषे दद्वराथे दद्वरिध्वे
उत्तमदद्वरे दद्वरिवहे दद्वरिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमद्वर्यात् द्वर्यास्ताम् द्वर्यासुः
मध्यमद्वर्याः द्वर्यास्तम् द्वर्यास्त
उत्तमद्वर्यासम् द्वर्यास्व द्वर्यास्म

कृदन्त

क्त
द्वर्त m. n. द्वर्ता f.

क्तवतु
द्वर्तवत् m. n. द्वर्तवती f.

शतृ
द्वरत् m. n. द्वरन्ती f.

शानच्
द्वरमाण m. n. द्वरमाणा f.

शानच् कर्मणि
द्वर्यमाण m. n. द्वर्यमाणा f.

लुडादेश पर
द्वरिष्यत् m. n. द्वरिष्यन्ती f.

लुडादेश आत्म
द्वरिष्यमाण m. n. द्वरिष्यमाणा f.

तव्य
द्वर्तव्य m. n. द्वर्तव्या f.

यत्
द्वार्य m. n. द्वार्या f.

अनीयर्
द्वरणीय m. n. द्वरणीया f.

लिडादेश पर
दद्वर्वस् m. n. दद्वरुषी f.

लिडादेश आत्म
दद्वराण m. n. दद्वराणा f.

अव्यय

तुमुन्
द्वर्तुम्

क्त्वा
द्वर्त्वा

ल्यप्
॰द्वर्त्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria