Conjugation tables of dhvan

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhvanāmi dhvanāvaḥ dhvanāmaḥ
Seconddhvanasi dhvanathaḥ dhvanatha
Thirddhvanati dhvanataḥ dhvananti


PassiveSingularDualPlural
Firstdhvanye dhvanyāvahe dhvanyāmahe
Seconddhvanyase dhvanyethe dhvanyadhve
Thirddhvanyate dhvanyete dhvanyante


Imperfect

ActiveSingularDualPlural
Firstadhvanam adhvanāva adhvanāma
Secondadhvanaḥ adhvanatam adhvanata
Thirdadhvanat adhvanatām adhvanan


PassiveSingularDualPlural
Firstadhvanye adhvanyāvahi adhvanyāmahi
Secondadhvanyathāḥ adhvanyethām adhvanyadhvam
Thirdadhvanyata adhvanyetām adhvanyanta


Optative

ActiveSingularDualPlural
Firstdhvaneyam dhvaneva dhvanema
Seconddhvaneḥ dhvanetam dhvaneta
Thirddhvanet dhvanetām dhvaneyuḥ


PassiveSingularDualPlural
Firstdhvanyeya dhvanyevahi dhvanyemahi
Seconddhvanyethāḥ dhvanyeyāthām dhvanyedhvam
Thirddhvanyeta dhvanyeyātām dhvanyeran


Imperative

ActiveSingularDualPlural
Firstdhvanāni dhvanāva dhvanāma
Seconddhvana dhvanatam dhvanata
Thirddhvanatu dhvanatām dhvanantu


PassiveSingularDualPlural
Firstdhvanyai dhvanyāvahai dhvanyāmahai
Seconddhvanyasva dhvanyethām dhvanyadhvam
Thirddhvanyatām dhvanyetām dhvanyantām


Future

ActiveSingularDualPlural
Firstdhvaniṣyāmi dhvaniṣyāvaḥ dhvaniṣyāmaḥ
Seconddhvaniṣyasi dhvaniṣyathaḥ dhvaniṣyatha
Thirddhvaniṣyati dhvaniṣyataḥ dhvaniṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstdhvanitāsmi dhvanitāsvaḥ dhvanitāsmaḥ
Seconddhvanitāsi dhvanitāsthaḥ dhvanitāstha
Thirddhvanitā dhvanitārau dhvanitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadhvāna dadhvana dadhvaniva dadhvanima
Seconddadhvanitha dadhvanathuḥ dadhvana
Thirddadhvāna dadhvanatuḥ dadhvanuḥ


Benedictive

ActiveSingularDualPlural
Firstdhvanyāsam dhvanyāsva dhvanyāsma
Seconddhvanyāḥ dhvanyāstam dhvanyāsta
Thirddhvanyāt dhvanyāstām dhvanyāsuḥ

Participles

Past Passive Participle
dhvanita m. n. dhvanitā f.

Past Active Participle
dhvanitavat m. n. dhvanitavatī f.

Present Active Participle
dhvanat m. n. dhvanantī f.

Present Passive Participle
dhvanyamāna m. n. dhvanyamānā f.

Future Active Participle
dhvaniṣyat m. n. dhvaniṣyantī f.

Future Passive Participle
dhvanitavya m. n. dhvanitavyā f.

Future Passive Participle
dhvānya m. n. dhvānyā f.

Future Passive Participle
dhvananīya m. n. dhvananīyā f.

Perfect Active Participle
dadhvanvas m. n. dadhvanuṣī f.

Indeclinable forms

Infinitive
dhvanitum

Absolutive
dhvanitvā

Absolutive
-dhvanya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstdhvanayāmi dhvanayāvaḥ dhvanayāmaḥ
Seconddhvanayasi dhvanayathaḥ dhvanayatha
Thirddhvanayati dhvanayataḥ dhvanayanti


MiddleSingularDualPlural
Firstdhvanaye dhvanayāvahe dhvanayāmahe
Seconddhvanayase dhvanayethe dhvanayadhve
Thirddhvanayate dhvanayete dhvanayante


PassiveSingularDualPlural
Firstdhvānye dhvānyāvahe dhvānyāmahe
Seconddhvānyase dhvānyethe dhvānyadhve
Thirddhvānyate dhvānyete dhvānyante


Imperfect

ActiveSingularDualPlural
Firstadhvanayam adhvanayāva adhvanayāma
Secondadhvanayaḥ adhvanayatam adhvanayata
Thirdadhvanayat adhvanayatām adhvanayan


MiddleSingularDualPlural
Firstadhvanaye adhvanayāvahi adhvanayāmahi
Secondadhvanayathāḥ adhvanayethām adhvanayadhvam
Thirdadhvanayata adhvanayetām adhvanayanta


PassiveSingularDualPlural
Firstadhvānye adhvānyāvahi adhvānyāmahi
Secondadhvānyathāḥ adhvānyethām adhvānyadhvam
Thirdadhvānyata adhvānyetām adhvānyanta


Optative

ActiveSingularDualPlural
Firstdhvanayeyam dhvanayeva dhvanayema
Seconddhvanayeḥ dhvanayetam dhvanayeta
Thirddhvanayet dhvanayetām dhvanayeyuḥ


MiddleSingularDualPlural
Firstdhvanayeya dhvanayevahi dhvanayemahi
Seconddhvanayethāḥ dhvanayeyāthām dhvanayedhvam
Thirddhvanayeta dhvanayeyātām dhvanayeran


PassiveSingularDualPlural
Firstdhvānyeya dhvānyevahi dhvānyemahi
Seconddhvānyethāḥ dhvānyeyāthām dhvānyedhvam
Thirddhvānyeta dhvānyeyātām dhvānyeran


Imperative

ActiveSingularDualPlural
Firstdhvanayāni dhvanayāva dhvanayāma
Seconddhvanaya dhvanayatam dhvanayata
Thirddhvanayatu dhvanayatām dhvanayantu


MiddleSingularDualPlural
Firstdhvanayai dhvanayāvahai dhvanayāmahai
Seconddhvanayasva dhvanayethām dhvanayadhvam
Thirddhvanayatām dhvanayetām dhvanayantām


PassiveSingularDualPlural
Firstdhvānyai dhvānyāvahai dhvānyāmahai
Seconddhvānyasva dhvānyethām dhvānyadhvam
Thirddhvānyatām dhvānyetām dhvānyantām


Future

ActiveSingularDualPlural
Firstdhvanayiṣyāmi dhvanayiṣyāvaḥ dhvanayiṣyāmaḥ
Seconddhvanayiṣyasi dhvanayiṣyathaḥ dhvanayiṣyatha
Thirddhvanayiṣyati dhvanayiṣyataḥ dhvanayiṣyanti


MiddleSingularDualPlural
Firstdhvanayiṣye dhvanayiṣyāvahe dhvanayiṣyāmahe
Seconddhvanayiṣyase dhvanayiṣyethe dhvanayiṣyadhve
Thirddhvanayiṣyate dhvanayiṣyete dhvanayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhvanayitāsmi dhvanayitāsvaḥ dhvanayitāsmaḥ
Seconddhvanayitāsi dhvanayitāsthaḥ dhvanayitāstha
Thirddhvanayitā dhvanayitārau dhvanayitāraḥ

Participles

Past Passive Participle
dhvānita m. n. dhvānitā f.

Past Active Participle
dhvānitavat m. n. dhvānitavatī f.

Present Active Participle
dhvanayat m. n. dhvanayantī f.

Present Middle Participle
dhvanayamāna m. n. dhvanayamānā f.

Present Passive Participle
dhvānyamāna m. n. dhvānyamānā f.

Future Active Participle
dhvanayiṣyat m. n. dhvanayiṣyantī f.

Future Middle Participle
dhvanayiṣyamāṇa m. n. dhvanayiṣyamāṇā f.

Future Passive Participle
dhvānya m. n. dhvānyā f.

Future Passive Participle
dhvānanīya m. n. dhvānanīyā f.

Future Passive Participle
dhvanayitavya m. n. dhvanayitavyā f.

Indeclinable forms

Infinitive
dhvanayitum

Absolutive
dhvanayitvā

Absolutive
-dhvānya

Periphrastic Perfect
dhvanayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria