Declension table of ?dhvanayantī

Deva

FeminineSingularDualPlural
Nominativedhvanayantī dhvanayantyau dhvanayantyaḥ
Vocativedhvanayanti dhvanayantyau dhvanayantyaḥ
Accusativedhvanayantīm dhvanayantyau dhvanayantīḥ
Instrumentaldhvanayantyā dhvanayantībhyām dhvanayantībhiḥ
Dativedhvanayantyai dhvanayantībhyām dhvanayantībhyaḥ
Ablativedhvanayantyāḥ dhvanayantībhyām dhvanayantībhyaḥ
Genitivedhvanayantyāḥ dhvanayantyoḥ dhvanayantīnām
Locativedhvanayantyām dhvanayantyoḥ dhvanayantīṣu

Compound dhvanayanti - dhvanayantī -

Adverb -dhvanayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria