Declension table of ?dhvanayamāna

Deva

NeuterSingularDualPlural
Nominativedhvanayamānam dhvanayamāne dhvanayamānāni
Vocativedhvanayamāna dhvanayamāne dhvanayamānāni
Accusativedhvanayamānam dhvanayamāne dhvanayamānāni
Instrumentaldhvanayamānena dhvanayamānābhyām dhvanayamānaiḥ
Dativedhvanayamānāya dhvanayamānābhyām dhvanayamānebhyaḥ
Ablativedhvanayamānāt dhvanayamānābhyām dhvanayamānebhyaḥ
Genitivedhvanayamānasya dhvanayamānayoḥ dhvanayamānānām
Locativedhvanayamāne dhvanayamānayoḥ dhvanayamāneṣu

Compound dhvanayamāna -

Adverb -dhvanayamānam -dhvanayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria