Declension table of ?dhvanayitavyā

Deva

FeminineSingularDualPlural
Nominativedhvanayitavyā dhvanayitavye dhvanayitavyāḥ
Vocativedhvanayitavye dhvanayitavye dhvanayitavyāḥ
Accusativedhvanayitavyām dhvanayitavye dhvanayitavyāḥ
Instrumentaldhvanayitavyayā dhvanayitavyābhyām dhvanayitavyābhiḥ
Dativedhvanayitavyāyai dhvanayitavyābhyām dhvanayitavyābhyaḥ
Ablativedhvanayitavyāyāḥ dhvanayitavyābhyām dhvanayitavyābhyaḥ
Genitivedhvanayitavyāyāḥ dhvanayitavyayoḥ dhvanayitavyānām
Locativedhvanayitavyāyām dhvanayitavyayoḥ dhvanayitavyāsu

Adverb -dhvanayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria