Declension table of ?dhvanayamāna

Deva

MasculineSingularDualPlural
Nominativedhvanayamānaḥ dhvanayamānau dhvanayamānāḥ
Vocativedhvanayamāna dhvanayamānau dhvanayamānāḥ
Accusativedhvanayamānam dhvanayamānau dhvanayamānān
Instrumentaldhvanayamānena dhvanayamānābhyām dhvanayamānaiḥ
Dativedhvanayamānāya dhvanayamānābhyām dhvanayamānebhyaḥ
Ablativedhvanayamānāt dhvanayamānābhyām dhvanayamānebhyaḥ
Genitivedhvanayamānasya dhvanayamānayoḥ dhvanayamānānām
Locativedhvanayamāne dhvanayamānayoḥ dhvanayamāneṣu

Compound dhvanayamāna -

Adverb -dhvanayamānam -dhvanayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria