Declension table of ?dhvānanīya

Deva

MasculineSingularDualPlural
Nominativedhvānanīyaḥ dhvānanīyau dhvānanīyāḥ
Vocativedhvānanīya dhvānanīyau dhvānanīyāḥ
Accusativedhvānanīyam dhvānanīyau dhvānanīyān
Instrumentaldhvānanīyena dhvānanīyābhyām dhvānanīyaiḥ
Dativedhvānanīyāya dhvānanīyābhyām dhvānanīyebhyaḥ
Ablativedhvānanīyāt dhvānanīyābhyām dhvānanīyebhyaḥ
Genitivedhvānanīyasya dhvānanīyayoḥ dhvānanīyānām
Locativedhvānanīye dhvānanīyayoḥ dhvānanīyeṣu

Compound dhvānanīya -

Adverb -dhvānanīyam -dhvānanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria