Declension table of ?dadhvanvas

Deva

MasculineSingularDualPlural
Nominativedadhvanvān dadhvanvāṃsau dadhvanvāṃsaḥ
Vocativedadhvanvan dadhvanvāṃsau dadhvanvāṃsaḥ
Accusativedadhvanvāṃsam dadhvanvāṃsau dadhvanuṣaḥ
Instrumentaldadhvanuṣā dadhvanvadbhyām dadhvanvadbhiḥ
Dativedadhvanuṣe dadhvanvadbhyām dadhvanvadbhyaḥ
Ablativedadhvanuṣaḥ dadhvanvadbhyām dadhvanvadbhyaḥ
Genitivedadhvanuṣaḥ dadhvanuṣoḥ dadhvanuṣām
Locativedadhvanuṣi dadhvanuṣoḥ dadhvanvatsu

Compound dadhvanvat -

Adverb -dadhvanvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria