Declension table of ?dhvānyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvānyamānaḥ | dhvānyamānau | dhvānyamānāḥ |
Vocative | dhvānyamāna | dhvānyamānau | dhvānyamānāḥ |
Accusative | dhvānyamānam | dhvānyamānau | dhvānyamānān |
Instrumental | dhvānyamānena | dhvānyamānābhyām | dhvānyamānaiḥ |
Dative | dhvānyamānāya | dhvānyamānābhyām | dhvānyamānebhyaḥ |
Ablative | dhvānyamānāt | dhvānyamānābhyām | dhvānyamānebhyaḥ |
Genitive | dhvānyamānasya | dhvānyamānayoḥ | dhvānyamānānām |
Locative | dhvānyamāne | dhvānyamānayoḥ | dhvānyamāneṣu |