Declension table of ?dhvananīya

Deva

MasculineSingularDualPlural
Nominativedhvananīyaḥ dhvananīyau dhvananīyāḥ
Vocativedhvananīya dhvananīyau dhvananīyāḥ
Accusativedhvananīyam dhvananīyau dhvananīyān
Instrumentaldhvananīyena dhvananīyābhyām dhvananīyaiḥ
Dativedhvananīyāya dhvananīyābhyām dhvananīyebhyaḥ
Ablativedhvananīyāt dhvananīyābhyām dhvananīyebhyaḥ
Genitivedhvananīyasya dhvananīyayoḥ dhvananīyānām
Locativedhvananīye dhvananīyayoḥ dhvananīyeṣu

Compound dhvananīya -

Adverb -dhvananīyam -dhvananīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria