Declension table of ?dhvānita

Deva

MasculineSingularDualPlural
Nominativedhvānitaḥ dhvānitau dhvānitāḥ
Vocativedhvānita dhvānitau dhvānitāḥ
Accusativedhvānitam dhvānitau dhvānitān
Instrumentaldhvānitena dhvānitābhyām dhvānitaiḥ
Dativedhvānitāya dhvānitābhyām dhvānitebhyaḥ
Ablativedhvānitāt dhvānitābhyām dhvānitebhyaḥ
Genitivedhvānitasya dhvānitayoḥ dhvānitānām
Locativedhvānite dhvānitayoḥ dhvāniteṣu

Compound dhvānita -

Adverb -dhvānitam -dhvānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria