Declension table of ?dhvanayiṣyat

Deva

MasculineSingularDualPlural
Nominativedhvanayiṣyan dhvanayiṣyantau dhvanayiṣyantaḥ
Vocativedhvanayiṣyan dhvanayiṣyantau dhvanayiṣyantaḥ
Accusativedhvanayiṣyantam dhvanayiṣyantau dhvanayiṣyataḥ
Instrumentaldhvanayiṣyatā dhvanayiṣyadbhyām dhvanayiṣyadbhiḥ
Dativedhvanayiṣyate dhvanayiṣyadbhyām dhvanayiṣyadbhyaḥ
Ablativedhvanayiṣyataḥ dhvanayiṣyadbhyām dhvanayiṣyadbhyaḥ
Genitivedhvanayiṣyataḥ dhvanayiṣyatoḥ dhvanayiṣyatām
Locativedhvanayiṣyati dhvanayiṣyatoḥ dhvanayiṣyatsu

Compound dhvanayiṣyat -

Adverb -dhvanayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria