Declension table of ?dhvanyamāna

Deva

NeuterSingularDualPlural
Nominativedhvanyamānam dhvanyamāne dhvanyamānāni
Vocativedhvanyamāna dhvanyamāne dhvanyamānāni
Accusativedhvanyamānam dhvanyamāne dhvanyamānāni
Instrumentaldhvanyamānena dhvanyamānābhyām dhvanyamānaiḥ
Dativedhvanyamānāya dhvanyamānābhyām dhvanyamānebhyaḥ
Ablativedhvanyamānāt dhvanyamānābhyām dhvanyamānebhyaḥ
Genitivedhvanyamānasya dhvanyamānayoḥ dhvanyamānānām
Locativedhvanyamāne dhvanyamānayoḥ dhvanyamāneṣu

Compound dhvanyamāna -

Adverb -dhvanyamānam -dhvanyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria