Conjugation tables of ?dhrek

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhrekāmi dhrekāvaḥ dhrekāmaḥ
Seconddhrekasi dhrekathaḥ dhrekatha
Thirddhrekati dhrekataḥ dhrekanti


MiddleSingularDualPlural
Firstdhreke dhrekāvahe dhrekāmahe
Seconddhrekase dhrekethe dhrekadhve
Thirddhrekate dhrekete dhrekante


PassiveSingularDualPlural
Firstdhrekye dhrekyāvahe dhrekyāmahe
Seconddhrekyase dhrekyethe dhrekyadhve
Thirddhrekyate dhrekyete dhrekyante


Imperfect

ActiveSingularDualPlural
Firstadhrekam adhrekāva adhrekāma
Secondadhrekaḥ adhrekatam adhrekata
Thirdadhrekat adhrekatām adhrekan


MiddleSingularDualPlural
Firstadhreke adhrekāvahi adhrekāmahi
Secondadhrekathāḥ adhrekethām adhrekadhvam
Thirdadhrekata adhreketām adhrekanta


PassiveSingularDualPlural
Firstadhrekye adhrekyāvahi adhrekyāmahi
Secondadhrekyathāḥ adhrekyethām adhrekyadhvam
Thirdadhrekyata adhrekyetām adhrekyanta


Optative

ActiveSingularDualPlural
Firstdhrekeyam dhrekeva dhrekema
Seconddhrekeḥ dhreketam dhreketa
Thirddhreket dhreketām dhrekeyuḥ


MiddleSingularDualPlural
Firstdhrekeya dhrekevahi dhrekemahi
Seconddhrekethāḥ dhrekeyāthām dhrekedhvam
Thirddhreketa dhrekeyātām dhrekeran


PassiveSingularDualPlural
Firstdhrekyeya dhrekyevahi dhrekyemahi
Seconddhrekyethāḥ dhrekyeyāthām dhrekyedhvam
Thirddhrekyeta dhrekyeyātām dhrekyeran


Imperative

ActiveSingularDualPlural
Firstdhrekāṇi dhrekāva dhrekāma
Seconddhreka dhrekatam dhrekata
Thirddhrekatu dhrekatām dhrekantu


MiddleSingularDualPlural
Firstdhrekai dhrekāvahai dhrekāmahai
Seconddhrekasva dhrekethām dhrekadhvam
Thirddhrekatām dhreketām dhrekantām


PassiveSingularDualPlural
Firstdhrekyai dhrekyāvahai dhrekyāmahai
Seconddhrekyasva dhrekyethām dhrekyadhvam
Thirddhrekyatām dhrekyetām dhrekyantām


Future

ActiveSingularDualPlural
Firstdhrekiṣyāmi dhrekiṣyāvaḥ dhrekiṣyāmaḥ
Seconddhrekiṣyasi dhrekiṣyathaḥ dhrekiṣyatha
Thirddhrekiṣyati dhrekiṣyataḥ dhrekiṣyanti


MiddleSingularDualPlural
Firstdhrekiṣye dhrekiṣyāvahe dhrekiṣyāmahe
Seconddhrekiṣyase dhrekiṣyethe dhrekiṣyadhve
Thirddhrekiṣyate dhrekiṣyete dhrekiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhrekitāsmi dhrekitāsvaḥ dhrekitāsmaḥ
Seconddhrekitāsi dhrekitāsthaḥ dhrekitāstha
Thirddhrekitā dhrekitārau dhrekitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadhreka dadhrekiva dadhrekima
Seconddadhrekitha dadhrekathuḥ dadhreka
Thirddadhreka dadhrekatuḥ dadhrekuḥ


MiddleSingularDualPlural
Firstdadhreke dadhrekivahe dadhrekimahe
Seconddadhrekiṣe dadhrekāthe dadhrekidhve
Thirddadhreke dadhrekāte dadhrekire


Benedictive

ActiveSingularDualPlural
Firstdhrekyāsam dhrekyāsva dhrekyāsma
Seconddhrekyāḥ dhrekyāstam dhrekyāsta
Thirddhrekyāt dhrekyāstām dhrekyāsuḥ

Participles

Past Passive Participle
dhrekta m. n. dhrektā f.

Past Active Participle
dhrektavat m. n. dhrektavatī f.

Present Active Participle
dhrekat m. n. dhrekantī f.

Present Middle Participle
dhrekamāṇa m. n. dhrekamāṇā f.

Present Passive Participle
dhrekyamāṇa m. n. dhrekyamāṇā f.

Future Active Participle
dhrekiṣyat m. n. dhrekiṣyantī f.

Future Middle Participle
dhrekiṣyamāṇa m. n. dhrekiṣyamāṇā f.

Future Passive Participle
dhrekitavya m. n. dhrekitavyā f.

Future Passive Participle
dhrekya m. n. dhrekyā f.

Future Passive Participle
dhrekaṇīya m. n. dhrekaṇīyā f.

Perfect Active Participle
dadhrekvas m. n. dadhrekuṣī f.

Perfect Middle Participle
dadhrekāṇa m. n. dadhrekāṇā f.

Indeclinable forms

Infinitive
dhrekitum

Absolutive
dhrektvā

Absolutive
-dhrekya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria