Declension table of ?dhrektavat

Deva

NeuterSingularDualPlural
Nominativedhrektavat dhrektavantī dhrektavatī dhrektavanti
Vocativedhrektavat dhrektavantī dhrektavatī dhrektavanti
Accusativedhrektavat dhrektavantī dhrektavatī dhrektavanti
Instrumentaldhrektavatā dhrektavadbhyām dhrektavadbhiḥ
Dativedhrektavate dhrektavadbhyām dhrektavadbhyaḥ
Ablativedhrektavataḥ dhrektavadbhyām dhrektavadbhyaḥ
Genitivedhrektavataḥ dhrektavatoḥ dhrektavatām
Locativedhrektavati dhrektavatoḥ dhrektavatsu

Adverb -dhrektavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria