Declension table of ?dhrekta

Deva

NeuterSingularDualPlural
Nominativedhrektam dhrekte dhrektāni
Vocativedhrekta dhrekte dhrektāni
Accusativedhrektam dhrekte dhrektāni
Instrumentaldhrektena dhrektābhyām dhrektaiḥ
Dativedhrektāya dhrektābhyām dhrektebhyaḥ
Ablativedhrektāt dhrektābhyām dhrektebhyaḥ
Genitivedhrektasya dhrektayoḥ dhrektānām
Locativedhrekte dhrektayoḥ dhrekteṣu

Compound dhrekta -

Adverb -dhrektam -dhrektāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria