Declension table of ?dhrektavatī

Deva

FeminineSingularDualPlural
Nominativedhrektavatī dhrektavatyau dhrektavatyaḥ
Vocativedhrektavati dhrektavatyau dhrektavatyaḥ
Accusativedhrektavatīm dhrektavatyau dhrektavatīḥ
Instrumentaldhrektavatyā dhrektavatībhyām dhrektavatībhiḥ
Dativedhrektavatyai dhrektavatībhyām dhrektavatībhyaḥ
Ablativedhrektavatyāḥ dhrektavatībhyām dhrektavatībhyaḥ
Genitivedhrektavatyāḥ dhrektavatyoḥ dhrektavatīnām
Locativedhrektavatyām dhrektavatyoḥ dhrektavatīṣu

Compound dhrektavati - dhrektavatī -

Adverb -dhrektavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria