Declension table of ?dadhrekuṣī

Deva

FeminineSingularDualPlural
Nominativedadhrekuṣī dadhrekuṣyau dadhrekuṣyaḥ
Vocativedadhrekuṣi dadhrekuṣyau dadhrekuṣyaḥ
Accusativedadhrekuṣīm dadhrekuṣyau dadhrekuṣīḥ
Instrumentaldadhrekuṣyā dadhrekuṣībhyām dadhrekuṣībhiḥ
Dativedadhrekuṣyai dadhrekuṣībhyām dadhrekuṣībhyaḥ
Ablativedadhrekuṣyāḥ dadhrekuṣībhyām dadhrekuṣībhyaḥ
Genitivedadhrekuṣyāḥ dadhrekuṣyoḥ dadhrekuṣīṇām
Locativedadhrekuṣyām dadhrekuṣyoḥ dadhrekuṣīṣu

Compound dadhrekuṣi - dadhrekuṣī -

Adverb -dadhrekuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria