Declension table of ?dhrekaṇīyā

Deva

FeminineSingularDualPlural
Nominativedhrekaṇīyā dhrekaṇīye dhrekaṇīyāḥ
Vocativedhrekaṇīye dhrekaṇīye dhrekaṇīyāḥ
Accusativedhrekaṇīyām dhrekaṇīye dhrekaṇīyāḥ
Instrumentaldhrekaṇīyayā dhrekaṇīyābhyām dhrekaṇīyābhiḥ
Dativedhrekaṇīyāyai dhrekaṇīyābhyām dhrekaṇīyābhyaḥ
Ablativedhrekaṇīyāyāḥ dhrekaṇīyābhyām dhrekaṇīyābhyaḥ
Genitivedhrekaṇīyāyāḥ dhrekaṇīyayoḥ dhrekaṇīyānām
Locativedhrekaṇīyāyām dhrekaṇīyayoḥ dhrekaṇīyāsu

Adverb -dhrekaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria