Declension table of ?dhrekiṣyantī

Deva

FeminineSingularDualPlural
Nominativedhrekiṣyantī dhrekiṣyantyau dhrekiṣyantyaḥ
Vocativedhrekiṣyanti dhrekiṣyantyau dhrekiṣyantyaḥ
Accusativedhrekiṣyantīm dhrekiṣyantyau dhrekiṣyantīḥ
Instrumentaldhrekiṣyantyā dhrekiṣyantībhyām dhrekiṣyantībhiḥ
Dativedhrekiṣyantyai dhrekiṣyantībhyām dhrekiṣyantībhyaḥ
Ablativedhrekiṣyantyāḥ dhrekiṣyantībhyām dhrekiṣyantībhyaḥ
Genitivedhrekiṣyantyāḥ dhrekiṣyantyoḥ dhrekiṣyantīnām
Locativedhrekiṣyantyām dhrekiṣyantyoḥ dhrekiṣyantīṣu

Compound dhrekiṣyanti - dhrekiṣyantī -

Adverb -dhrekiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria