Declension table of ?dhrekiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedhrekiṣyamāṇaḥ dhrekiṣyamāṇau dhrekiṣyamāṇāḥ
Vocativedhrekiṣyamāṇa dhrekiṣyamāṇau dhrekiṣyamāṇāḥ
Accusativedhrekiṣyamāṇam dhrekiṣyamāṇau dhrekiṣyamāṇān
Instrumentaldhrekiṣyamāṇena dhrekiṣyamāṇābhyām dhrekiṣyamāṇaiḥ dhrekiṣyamāṇebhiḥ
Dativedhrekiṣyamāṇāya dhrekiṣyamāṇābhyām dhrekiṣyamāṇebhyaḥ
Ablativedhrekiṣyamāṇāt dhrekiṣyamāṇābhyām dhrekiṣyamāṇebhyaḥ
Genitivedhrekiṣyamāṇasya dhrekiṣyamāṇayoḥ dhrekiṣyamāṇānām
Locativedhrekiṣyamāṇe dhrekiṣyamāṇayoḥ dhrekiṣyamāṇeṣu

Compound dhrekiṣyamāṇa -

Adverb -dhrekiṣyamāṇam -dhrekiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria