Declension table of ?dhrekyamāṇa

Deva

NeuterSingularDualPlural
Nominativedhrekyamāṇam dhrekyamāṇe dhrekyamāṇāni
Vocativedhrekyamāṇa dhrekyamāṇe dhrekyamāṇāni
Accusativedhrekyamāṇam dhrekyamāṇe dhrekyamāṇāni
Instrumentaldhrekyamāṇena dhrekyamāṇābhyām dhrekyamāṇaiḥ
Dativedhrekyamāṇāya dhrekyamāṇābhyām dhrekyamāṇebhyaḥ
Ablativedhrekyamāṇāt dhrekyamāṇābhyām dhrekyamāṇebhyaḥ
Genitivedhrekyamāṇasya dhrekyamāṇayoḥ dhrekyamāṇānām
Locativedhrekyamāṇe dhrekyamāṇayoḥ dhrekyamāṇeṣu

Compound dhrekyamāṇa -

Adverb -dhrekyamāṇam -dhrekyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria