Declension table of ?dhrekaṇīya

Deva

MasculineSingularDualPlural
Nominativedhrekaṇīyaḥ dhrekaṇīyau dhrekaṇīyāḥ
Vocativedhrekaṇīya dhrekaṇīyau dhrekaṇīyāḥ
Accusativedhrekaṇīyam dhrekaṇīyau dhrekaṇīyān
Instrumentaldhrekaṇīyena dhrekaṇīyābhyām dhrekaṇīyaiḥ dhrekaṇīyebhiḥ
Dativedhrekaṇīyāya dhrekaṇīyābhyām dhrekaṇīyebhyaḥ
Ablativedhrekaṇīyāt dhrekaṇīyābhyām dhrekaṇīyebhyaḥ
Genitivedhrekaṇīyasya dhrekaṇīyayoḥ dhrekaṇīyānām
Locativedhrekaṇīye dhrekaṇīyayoḥ dhrekaṇīyeṣu

Compound dhrekaṇīya -

Adverb -dhrekaṇīyam -dhrekaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria