तिङन्तावली ?ध्रेक्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रेकति
ध्रेकतः
ध्रेकन्ति
मध्यम
ध्रेकसि
ध्रेकथः
ध्रेकथ
उत्तम
ध्रेकामि
ध्रेकावः
ध्रेकामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्रेकते
ध्रेकेते
ध्रेकन्ते
मध्यम
ध्रेकसे
ध्रेकेथे
ध्रेकध्वे
उत्तम
ध्रेके
ध्रेकावहे
ध्रेकामहे
कर्मणि
एक
द्वि
बहु
प्रथम
ध्रेक्यते
ध्रेक्येते
ध्रेक्यन्ते
मध्यम
ध्रेक्यसे
ध्रेक्येथे
ध्रेक्यध्वे
उत्तम
ध्रेक्ये
ध्रेक्यावहे
ध्रेक्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अध्रेकत्
अध्रेकताम्
अध्रेकन्
मध्यम
अध्रेकः
अध्रेकतम्
अध्रेकत
उत्तम
अध्रेकम्
अध्रेकाव
अध्रेकाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अध्रेकत
अध्रेकेताम्
अध्रेकन्त
मध्यम
अध्रेकथाः
अध्रेकेथाम्
अध्रेकध्वम्
उत्तम
अध्रेके
अध्रेकावहि
अध्रेकामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अध्रेक्यत
अध्रेक्येताम्
अध्रेक्यन्त
मध्यम
अध्रेक्यथाः
अध्रेक्येथाम्
अध्रेक्यध्वम्
उत्तम
अध्रेक्ये
अध्रेक्यावहि
अध्रेक्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रेकेत्
ध्रेकेताम्
ध्रेकेयुः
मध्यम
ध्रेकेः
ध्रेकेतम्
ध्रेकेत
उत्तम
ध्रेकेयम्
ध्रेकेव
ध्रेकेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्रेकेत
ध्रेकेयाताम्
ध्रेकेरन्
मध्यम
ध्रेकेथाः
ध्रेकेयाथाम्
ध्रेकेध्वम्
उत्तम
ध्रेकेय
ध्रेकेवहि
ध्रेकेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
ध्रेक्येत
ध्रेक्येयाताम्
ध्रेक्येरन्
मध्यम
ध्रेक्येथाः
ध्रेक्येयाथाम्
ध्रेक्येध्वम्
उत्तम
ध्रेक्येय
ध्रेक्येवहि
ध्रेक्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रेकतु
ध्रेकताम्
ध्रेकन्तु
मध्यम
ध्रेक
ध्रेकतम्
ध्रेकत
उत्तम
ध्रेकाणि
ध्रेकाव
ध्रेकाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्रेकताम्
ध्रेकेताम्
ध्रेकन्ताम्
मध्यम
ध्रेकस्व
ध्रेकेथाम्
ध्रेकध्वम्
उत्तम
ध्रेकै
ध्रेकावहै
ध्रेकामहै
कर्मणि
एक
द्वि
बहु
प्रथम
ध्रेक्यताम्
ध्रेक्येताम्
ध्रेक्यन्ताम्
मध्यम
ध्रेक्यस्व
ध्रेक्येथाम्
ध्रेक्यध्वम्
उत्तम
ध्रेक्यै
ध्रेक्यावहै
ध्रेक्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रेकिष्यति
ध्रेकिष्यतः
ध्रेकिष्यन्ति
मध्यम
ध्रेकिष्यसि
ध्रेकिष्यथः
ध्रेकिष्यथ
उत्तम
ध्रेकिष्यामि
ध्रेकिष्यावः
ध्रेकिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ध्रेकिष्यते
ध्रेकिष्येते
ध्रेकिष्यन्ते
मध्यम
ध्रेकिष्यसे
ध्रेकिष्येथे
ध्रेकिष्यध्वे
उत्तम
ध्रेकिष्ये
ध्रेकिष्यावहे
ध्रेकिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रेकिता
ध्रेकितारौ
ध्रेकितारः
मध्यम
ध्रेकितासि
ध्रेकितास्थः
ध्रेकितास्थ
उत्तम
ध्रेकितास्मि
ध्रेकितास्वः
ध्रेकितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दध्रेक
दध्रेकतुः
दध्रेकुः
मध्यम
दध्रेकिथ
दध्रेकथुः
दध्रेक
उत्तम
दध्रेक
दध्रेकिव
दध्रेकिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दध्रेके
दध्रेकाते
दध्रेकिरे
मध्यम
दध्रेकिषे
दध्रेकाथे
दध्रेकिध्वे
उत्तम
दध्रेके
दध्रेकिवहे
दध्रेकिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ध्रेक्यात्
ध्रेक्यास्ताम्
ध्रेक्यासुः
मध्यम
ध्रेक्याः
ध्रेक्यास्तम्
ध्रेक्यास्त
उत्तम
ध्रेक्यासम्
ध्रेक्यास्व
ध्रेक्यास्म
कृदन्त
क्त
ध्रेक्त
m.
n.
ध्रेक्ता
f.
क्तवतु
ध्रेक्तवत्
m.
n.
ध्रेक्तवती
f.
शतृ
ध्रेकत्
m.
n.
ध्रेकन्ती
f.
शानच्
ध्रेकमाण
m.
n.
ध्रेकमाणा
f.
शानच् कर्मणि
ध्रेक्यमाण
m.
n.
ध्रेक्यमाणा
f.
लुडादेश पर
ध्रेकिष्यत्
m.
n.
ध्रेकिष्यन्ती
f.
लुडादेश आत्म
ध्रेकिष्यमाण
m.
n.
ध्रेकिष्यमाणा
f.
तव्य
ध्रेकितव्य
m.
n.
ध्रेकितव्या
f.
यत्
ध्रेक्य
m.
n.
ध्रेक्या
f.
अनीयर्
ध्रेकणीय
m.
n.
ध्रेकणीया
f.
लिडादेश पर
दध्रेक्वस्
m.
n.
दध्रेकुषी
f.
लिडादेश आत्म
दध्रेकाण
m.
n.
दध्रेकाणा
f.
अव्यय
तुमुन्
ध्रेकितुम्
क्त्वा
ध्रेक्त्वा
ल्यप्
॰ध्रेक्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025