Declension table of ?dhrektavat

Deva

MasculineSingularDualPlural
Nominativedhrektavān dhrektavantau dhrektavantaḥ
Vocativedhrektavan dhrektavantau dhrektavantaḥ
Accusativedhrektavantam dhrektavantau dhrektavataḥ
Instrumentaldhrektavatā dhrektavadbhyām dhrektavadbhiḥ
Dativedhrektavate dhrektavadbhyām dhrektavadbhyaḥ
Ablativedhrektavataḥ dhrektavadbhyām dhrektavadbhyaḥ
Genitivedhrektavataḥ dhrektavatoḥ dhrektavatām
Locativedhrektavati dhrektavatoḥ dhrektavatsu

Compound dhrektavat -

Adverb -dhrektavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria