Conjugation tables of ?dhraj
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
dhrajāmi
dhrajāvaḥ
dhrajāmaḥ
Second
dhrajasi
dhrajathaḥ
dhrajatha
Third
dhrajati
dhrajataḥ
dhrajanti
Middle
Singular
Dual
Plural
First
dhraje
dhrajāvahe
dhrajāmahe
Second
dhrajase
dhrajethe
dhrajadhve
Third
dhrajate
dhrajete
dhrajante
Passive
Singular
Dual
Plural
First
dhrajye
dhrajyāvahe
dhrajyāmahe
Second
dhrajyase
dhrajyethe
dhrajyadhve
Third
dhrajyate
dhrajyete
dhrajyante
Imperfect
Active
Singular
Dual
Plural
First
adhrajam
adhrajāva
adhrajāma
Second
adhrajaḥ
adhrajatam
adhrajata
Third
adhrajat
adhrajatām
adhrajan
Middle
Singular
Dual
Plural
First
adhraje
adhrajāvahi
adhrajāmahi
Second
adhrajathāḥ
adhrajethām
adhrajadhvam
Third
adhrajata
adhrajetām
adhrajanta
Passive
Singular
Dual
Plural
First
adhrajye
adhrajyāvahi
adhrajyāmahi
Second
adhrajyathāḥ
adhrajyethām
adhrajyadhvam
Third
adhrajyata
adhrajyetām
adhrajyanta
Optative
Active
Singular
Dual
Plural
First
dhrajeyam
dhrajeva
dhrajema
Second
dhrajeḥ
dhrajetam
dhrajeta
Third
dhrajet
dhrajetām
dhrajeyuḥ
Middle
Singular
Dual
Plural
First
dhrajeya
dhrajevahi
dhrajemahi
Second
dhrajethāḥ
dhrajeyāthām
dhrajedhvam
Third
dhrajeta
dhrajeyātām
dhrajeran
Passive
Singular
Dual
Plural
First
dhrajyeya
dhrajyevahi
dhrajyemahi
Second
dhrajyethāḥ
dhrajyeyāthām
dhrajyedhvam
Third
dhrajyeta
dhrajyeyātām
dhrajyeran
Imperative
Active
Singular
Dual
Plural
First
dhrajāni
dhrajāva
dhrajāma
Second
dhraja
dhrajatam
dhrajata
Third
dhrajatu
dhrajatām
dhrajantu
Middle
Singular
Dual
Plural
First
dhrajai
dhrajāvahai
dhrajāmahai
Second
dhrajasva
dhrajethām
dhrajadhvam
Third
dhrajatām
dhrajetām
dhrajantām
Passive
Singular
Dual
Plural
First
dhrajyai
dhrajyāvahai
dhrajyāmahai
Second
dhrajyasva
dhrajyethām
dhrajyadhvam
Third
dhrajyatām
dhrajyetām
dhrajyantām
Future
Active
Singular
Dual
Plural
First
dhrajiṣyāmi
dhrajiṣyāvaḥ
dhrajiṣyāmaḥ
Second
dhrajiṣyasi
dhrajiṣyathaḥ
dhrajiṣyatha
Third
dhrajiṣyati
dhrajiṣyataḥ
dhrajiṣyanti
Middle
Singular
Dual
Plural
First
dhrajiṣye
dhrajiṣyāvahe
dhrajiṣyāmahe
Second
dhrajiṣyase
dhrajiṣyethe
dhrajiṣyadhve
Third
dhrajiṣyate
dhrajiṣyete
dhrajiṣyante
Future2
Active
Singular
Dual
Plural
First
dhrajitāsmi
dhrajitāsvaḥ
dhrajitāsmaḥ
Second
dhrajitāsi
dhrajitāsthaḥ
dhrajitāstha
Third
dhrajitā
dhrajitārau
dhrajitāraḥ
Perfect
Active
Singular
Dual
Plural
First
dadhrāja
dadhraja
dadhrajiva
dadhrajima
Second
dadhrajitha
dadhrajathuḥ
dadhraja
Third
dadhrāja
dadhrajatuḥ
dadhrajuḥ
Middle
Singular
Dual
Plural
First
dadhraje
dadhrajivahe
dadhrajimahe
Second
dadhrajiṣe
dadhrajāthe
dadhrajidhve
Third
dadhraje
dadhrajāte
dadhrajire
Benedictive
Active
Singular
Dual
Plural
First
dhrajyāsam
dhrajyāsva
dhrajyāsma
Second
dhrajyāḥ
dhrajyāstam
dhrajyāsta
Third
dhrajyāt
dhrajyāstām
dhrajyāsuḥ
Participles
Past Passive Participle
dhrakta
m.
n.
dhraktā
f.
Past Active Participle
dhraktavat
m.
n.
dhraktavatī
f.
Present Active Participle
dhrajat
m.
n.
dhrajantī
f.
Present Middle Participle
dhrajamāna
m.
n.
dhrajamānā
f.
Present Passive Participle
dhrajyamāna
m.
n.
dhrajyamānā
f.
Future Active Participle
dhrajiṣyat
m.
n.
dhrajiṣyantī
f.
Future Middle Participle
dhrajiṣyamāṇa
m.
n.
dhrajiṣyamāṇā
f.
Future Passive Participle
dhrajitavya
m.
n.
dhrajitavyā
f.
Future Passive Participle
dhrāgya
m.
n.
dhrāgyā
f.
Future Passive Participle
dhrajanīya
m.
n.
dhrajanīyā
f.
Perfect Active Participle
dadhrajvas
m.
n.
dadhrajuṣī
f.
Perfect Middle Participle
dadhrajāna
m.
n.
dadhrajānā
f.
Indeclinable forms
Infinitive
dhrajitum
Absolutive
dhraktvā
Absolutive
-dhrajya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025