Conjugation tables of ?dhraj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhrajāmi dhrajāvaḥ dhrajāmaḥ
Seconddhrajasi dhrajathaḥ dhrajatha
Thirddhrajati dhrajataḥ dhrajanti


MiddleSingularDualPlural
Firstdhraje dhrajāvahe dhrajāmahe
Seconddhrajase dhrajethe dhrajadhve
Thirddhrajate dhrajete dhrajante


PassiveSingularDualPlural
Firstdhrajye dhrajyāvahe dhrajyāmahe
Seconddhrajyase dhrajyethe dhrajyadhve
Thirddhrajyate dhrajyete dhrajyante


Imperfect

ActiveSingularDualPlural
Firstadhrajam adhrajāva adhrajāma
Secondadhrajaḥ adhrajatam adhrajata
Thirdadhrajat adhrajatām adhrajan


MiddleSingularDualPlural
Firstadhraje adhrajāvahi adhrajāmahi
Secondadhrajathāḥ adhrajethām adhrajadhvam
Thirdadhrajata adhrajetām adhrajanta


PassiveSingularDualPlural
Firstadhrajye adhrajyāvahi adhrajyāmahi
Secondadhrajyathāḥ adhrajyethām adhrajyadhvam
Thirdadhrajyata adhrajyetām adhrajyanta


Optative

ActiveSingularDualPlural
Firstdhrajeyam dhrajeva dhrajema
Seconddhrajeḥ dhrajetam dhrajeta
Thirddhrajet dhrajetām dhrajeyuḥ


MiddleSingularDualPlural
Firstdhrajeya dhrajevahi dhrajemahi
Seconddhrajethāḥ dhrajeyāthām dhrajedhvam
Thirddhrajeta dhrajeyātām dhrajeran


PassiveSingularDualPlural
Firstdhrajyeya dhrajyevahi dhrajyemahi
Seconddhrajyethāḥ dhrajyeyāthām dhrajyedhvam
Thirddhrajyeta dhrajyeyātām dhrajyeran


Imperative

ActiveSingularDualPlural
Firstdhrajāni dhrajāva dhrajāma
Seconddhraja dhrajatam dhrajata
Thirddhrajatu dhrajatām dhrajantu


MiddleSingularDualPlural
Firstdhrajai dhrajāvahai dhrajāmahai
Seconddhrajasva dhrajethām dhrajadhvam
Thirddhrajatām dhrajetām dhrajantām


PassiveSingularDualPlural
Firstdhrajyai dhrajyāvahai dhrajyāmahai
Seconddhrajyasva dhrajyethām dhrajyadhvam
Thirddhrajyatām dhrajyetām dhrajyantām


Future

ActiveSingularDualPlural
Firstdhrajiṣyāmi dhrajiṣyāvaḥ dhrajiṣyāmaḥ
Seconddhrajiṣyasi dhrajiṣyathaḥ dhrajiṣyatha
Thirddhrajiṣyati dhrajiṣyataḥ dhrajiṣyanti


MiddleSingularDualPlural
Firstdhrajiṣye dhrajiṣyāvahe dhrajiṣyāmahe
Seconddhrajiṣyase dhrajiṣyethe dhrajiṣyadhve
Thirddhrajiṣyate dhrajiṣyete dhrajiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhrajitāsmi dhrajitāsvaḥ dhrajitāsmaḥ
Seconddhrajitāsi dhrajitāsthaḥ dhrajitāstha
Thirddhrajitā dhrajitārau dhrajitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadhrāja dadhraja dadhrajiva dadhrajima
Seconddadhrajitha dadhrajathuḥ dadhraja
Thirddadhrāja dadhrajatuḥ dadhrajuḥ


MiddleSingularDualPlural
Firstdadhraje dadhrajivahe dadhrajimahe
Seconddadhrajiṣe dadhrajāthe dadhrajidhve
Thirddadhraje dadhrajāte dadhrajire


Benedictive

ActiveSingularDualPlural
Firstdhrajyāsam dhrajyāsva dhrajyāsma
Seconddhrajyāḥ dhrajyāstam dhrajyāsta
Thirddhrajyāt dhrajyāstām dhrajyāsuḥ

Participles

Past Passive Participle
dhrakta m. n. dhraktā f.

Past Active Participle
dhraktavat m. n. dhraktavatī f.

Present Active Participle
dhrajat m. n. dhrajantī f.

Present Middle Participle
dhrajamāna m. n. dhrajamānā f.

Present Passive Participle
dhrajyamāna m. n. dhrajyamānā f.

Future Active Participle
dhrajiṣyat m. n. dhrajiṣyantī f.

Future Middle Participle
dhrajiṣyamāṇa m. n. dhrajiṣyamāṇā f.

Future Passive Participle
dhrajitavya m. n. dhrajitavyā f.

Future Passive Participle
dhrāgya m. n. dhrāgyā f.

Future Passive Participle
dhrajanīya m. n. dhrajanīyā f.

Perfect Active Participle
dadhrajvas m. n. dadhrajuṣī f.

Perfect Middle Participle
dadhrajāna m. n. dadhrajānā f.

Indeclinable forms

Infinitive
dhrajitum

Absolutive
dhraktvā

Absolutive
-dhrajya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria