Declension table of ?dhrajitavya

Deva

MasculineSingularDualPlural
Nominativedhrajitavyaḥ dhrajitavyau dhrajitavyāḥ
Vocativedhrajitavya dhrajitavyau dhrajitavyāḥ
Accusativedhrajitavyam dhrajitavyau dhrajitavyān
Instrumentaldhrajitavyena dhrajitavyābhyām dhrajitavyaiḥ dhrajitavyebhiḥ
Dativedhrajitavyāya dhrajitavyābhyām dhrajitavyebhyaḥ
Ablativedhrajitavyāt dhrajitavyābhyām dhrajitavyebhyaḥ
Genitivedhrajitavyasya dhrajitavyayoḥ dhrajitavyānām
Locativedhrajitavye dhrajitavyayoḥ dhrajitavyeṣu

Compound dhrajitavya -

Adverb -dhrajitavyam -dhrajitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria