Declension table of ?dhrajyamāna

Deva

NeuterSingularDualPlural
Nominativedhrajyamānam dhrajyamāne dhrajyamānāni
Vocativedhrajyamāna dhrajyamāne dhrajyamānāni
Accusativedhrajyamānam dhrajyamāne dhrajyamānāni
Instrumentaldhrajyamānena dhrajyamānābhyām dhrajyamānaiḥ
Dativedhrajyamānāya dhrajyamānābhyām dhrajyamānebhyaḥ
Ablativedhrajyamānāt dhrajyamānābhyām dhrajyamānebhyaḥ
Genitivedhrajyamānasya dhrajyamānayoḥ dhrajyamānānām
Locativedhrajyamāne dhrajyamānayoḥ dhrajyamāneṣu

Compound dhrajyamāna -

Adverb -dhrajyamānam -dhrajyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria