Declension table of ?dhrajamāna

Deva

MasculineSingularDualPlural
Nominativedhrajamānaḥ dhrajamānau dhrajamānāḥ
Vocativedhrajamāna dhrajamānau dhrajamānāḥ
Accusativedhrajamānam dhrajamānau dhrajamānān
Instrumentaldhrajamānena dhrajamānābhyām dhrajamānaiḥ dhrajamānebhiḥ
Dativedhrajamānāya dhrajamānābhyām dhrajamānebhyaḥ
Ablativedhrajamānāt dhrajamānābhyām dhrajamānebhyaḥ
Genitivedhrajamānasya dhrajamānayoḥ dhrajamānānām
Locativedhrajamāne dhrajamānayoḥ dhrajamāneṣu

Compound dhrajamāna -

Adverb -dhrajamānam -dhrajamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria