Declension table of ?dhrajyamāna

Deva

MasculineSingularDualPlural
Nominativedhrajyamānaḥ dhrajyamānau dhrajyamānāḥ
Vocativedhrajyamāna dhrajyamānau dhrajyamānāḥ
Accusativedhrajyamānam dhrajyamānau dhrajyamānān
Instrumentaldhrajyamānena dhrajyamānābhyām dhrajyamānaiḥ dhrajyamānebhiḥ
Dativedhrajyamānāya dhrajyamānābhyām dhrajyamānebhyaḥ
Ablativedhrajyamānāt dhrajyamānābhyām dhrajyamānebhyaḥ
Genitivedhrajyamānasya dhrajyamānayoḥ dhrajyamānānām
Locativedhrajyamāne dhrajyamānayoḥ dhrajyamāneṣu

Compound dhrajyamāna -

Adverb -dhrajyamānam -dhrajyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria