Declension table of ?dhrajiṣyat

Deva

MasculineSingularDualPlural
Nominativedhrajiṣyan dhrajiṣyantau dhrajiṣyantaḥ
Vocativedhrajiṣyan dhrajiṣyantau dhrajiṣyantaḥ
Accusativedhrajiṣyantam dhrajiṣyantau dhrajiṣyataḥ
Instrumentaldhrajiṣyatā dhrajiṣyadbhyām dhrajiṣyadbhiḥ
Dativedhrajiṣyate dhrajiṣyadbhyām dhrajiṣyadbhyaḥ
Ablativedhrajiṣyataḥ dhrajiṣyadbhyām dhrajiṣyadbhyaḥ
Genitivedhrajiṣyataḥ dhrajiṣyatoḥ dhrajiṣyatām
Locativedhrajiṣyati dhrajiṣyatoḥ dhrajiṣyatsu

Compound dhrajiṣyat -

Adverb -dhrajiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria