Declension table of ?dadhrajuṣī

Deva

FeminineSingularDualPlural
Nominativedadhrajuṣī dadhrajuṣyau dadhrajuṣyaḥ
Vocativedadhrajuṣi dadhrajuṣyau dadhrajuṣyaḥ
Accusativedadhrajuṣīm dadhrajuṣyau dadhrajuṣīḥ
Instrumentaldadhrajuṣyā dadhrajuṣībhyām dadhrajuṣībhiḥ
Dativedadhrajuṣyai dadhrajuṣībhyām dadhrajuṣībhyaḥ
Ablativedadhrajuṣyāḥ dadhrajuṣībhyām dadhrajuṣībhyaḥ
Genitivedadhrajuṣyāḥ dadhrajuṣyoḥ dadhrajuṣīṇām
Locativedadhrajuṣyām dadhrajuṣyoḥ dadhrajuṣīṣu

Compound dadhrajuṣi - dadhrajuṣī -

Adverb -dadhrajuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria