Declension table of ?dhrajitavya

Deva

NeuterSingularDualPlural
Nominativedhrajitavyam dhrajitavye dhrajitavyāni
Vocativedhrajitavya dhrajitavye dhrajitavyāni
Accusativedhrajitavyam dhrajitavye dhrajitavyāni
Instrumentaldhrajitavyena dhrajitavyābhyām dhrajitavyaiḥ
Dativedhrajitavyāya dhrajitavyābhyām dhrajitavyebhyaḥ
Ablativedhrajitavyāt dhrajitavyābhyām dhrajitavyebhyaḥ
Genitivedhrajitavyasya dhrajitavyayoḥ dhrajitavyānām
Locativedhrajitavye dhrajitavyayoḥ dhrajitavyeṣu

Compound dhrajitavya -

Adverb -dhrajitavyam -dhrajitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria