Declension table of ?dhrajiṣyat

Deva

NeuterSingularDualPlural
Nominativedhrajiṣyat dhrajiṣyantī dhrajiṣyatī dhrajiṣyanti
Vocativedhrajiṣyat dhrajiṣyantī dhrajiṣyatī dhrajiṣyanti
Accusativedhrajiṣyat dhrajiṣyantī dhrajiṣyatī dhrajiṣyanti
Instrumentaldhrajiṣyatā dhrajiṣyadbhyām dhrajiṣyadbhiḥ
Dativedhrajiṣyate dhrajiṣyadbhyām dhrajiṣyadbhyaḥ
Ablativedhrajiṣyataḥ dhrajiṣyadbhyām dhrajiṣyadbhyaḥ
Genitivedhrajiṣyataḥ dhrajiṣyatoḥ dhrajiṣyatām
Locativedhrajiṣyati dhrajiṣyatoḥ dhrajiṣyatsu

Adverb -dhrajiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria