Declension table of ?dadhrajāna

Deva

NeuterSingularDualPlural
Nominativedadhrajānam dadhrajāne dadhrajānāni
Vocativedadhrajāna dadhrajāne dadhrajānāni
Accusativedadhrajānam dadhrajāne dadhrajānāni
Instrumentaldadhrajānena dadhrajānābhyām dadhrajānaiḥ
Dativedadhrajānāya dadhrajānābhyām dadhrajānebhyaḥ
Ablativedadhrajānāt dadhrajānābhyām dadhrajānebhyaḥ
Genitivedadhrajānasya dadhrajānayoḥ dadhrajānānām
Locativedadhrajāne dadhrajānayoḥ dadhrajāneṣu

Compound dadhrajāna -

Adverb -dadhrajānam -dadhrajānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria