Declension table of ?dhrajitavyā

Deva

FeminineSingularDualPlural
Nominativedhrajitavyā dhrajitavye dhrajitavyāḥ
Vocativedhrajitavye dhrajitavye dhrajitavyāḥ
Accusativedhrajitavyām dhrajitavye dhrajitavyāḥ
Instrumentaldhrajitavyayā dhrajitavyābhyām dhrajitavyābhiḥ
Dativedhrajitavyāyai dhrajitavyābhyām dhrajitavyābhyaḥ
Ablativedhrajitavyāyāḥ dhrajitavyābhyām dhrajitavyābhyaḥ
Genitivedhrajitavyāyāḥ dhrajitavyayoḥ dhrajitavyānām
Locativedhrajitavyāyām dhrajitavyayoḥ dhrajitavyāsu

Adverb -dhrajitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria